聪明文档网

聪明文档网

最新最全的文档下载
当前位置: 首页> 金刚经梵汉对照

金刚经梵汉对照

时间:2010-10-22 17:05:20    下载该word文档

金剛經梵漢對照(標題及第一品)

2010-04-23 10:18:02 来自萨缪(孤峰顶直钩钓鲤,大洋底拨火煮沤)

【經名】 
वज्रच्छेदिका प्रज्ञापारमिता 
vajracchedikā prajñāpāramitā 
金剛般若波羅蜜經 姚秦天竺三藏鳩摩羅什  
能斷金剛般若波羅蜜多經 唐三藏法師玄奘奉詔  
佛說能斷金剛般若波羅蜜多經 唐三藏沙門義淨  





【開經祈祝】 
[梵本]॥नमो शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय॥ 
[轉寫] ॥namo śākyamunaye tathāgatāyārhate samyaksabuddhāya || 
[譯文] 南無釋迦牟尼如來應供等正覺 
[梵本]॥नमो भगवत्या आर्यप्रज्ञापारमितायै॥ 
[轉寫]॥namo bhagavatyā āryaprajñāpāramitāyai॥ 
[譯文] 南無薄伽梵聖般若波羅蜜多 





【正文】 
[梵本] एवं मया श्रुतम्। 
[轉寫] eva mayā śrutam| 
[什譯] 如是我聞: 
[奘譯] 如是我聞: 
[凈譯] 如是我聞: 
[梵本] एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं त्रयोदशभिर्भिक्षुशतैः संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः। 
[轉寫] ekasmin samaye bhagavān śrāvastyā viharati sma jetavane-'nāthapiṇḍadasyārāme mahatā bhikusaghena sārdha trayodaśabhir-bhikuśatai sabahulaiś-ca bodhisattvair-mahāsattvai| 
[什譯] 一時,佛在舍衛國祇樹給孤獨園,與大比丘眾千二百五十人俱。 
[奘譯] 一時,薄伽梵在室羅筏,住誓多林給孤獨園,與大苾芻眾千二百五十人俱。 
[凈譯] 一時,薄伽梵在名稱大城戰勝林施孤獨園,與大苾芻眾千二百五十人俱,及大菩薩眾。 
[梵本] अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमादाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्। 
[轉寫] atha khalu bhagavān pūrvāhakālasamaye nivāsya pātracīvaram-ādāya śrāvastī mahānagarī piṇḍāya prāvikat| 
[什譯] 爾時,世尊食時,著衣持缽,入舍衛大城乞食。 
[奘譯] 爾時,世尊於日初分,整理裳 服,執持衣缽,入室羅筏大城乞食。 
[凈譯] 爾時,世尊於日初分時,著衣持缽,入城乞食。 
[梵本] अथ खलु भगवान् श्रावस्तीं महानगरीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशाम्य पादौ प्रक्षाल्य न्यषीदत्प्रज्ञप्त एवासने पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखीं स्मृतिमुपस्थाप्य। 
[轉寫] atha khalu bhagavān śrāvastī mahānagarī piṇḍāya caritvā ktabhaktaktya paścād-bhaktapiṇḍapātapratikrān-ta pātracīvara pratiśāmya pādau prakālya nyaīdat-prajñapta evāsane paryakam-ābhujya ju kāya praidhāya pratimukhī smtim-upasthāpya| 
[什譯] 於其城中次第乞已,還至本處。飯食訖,收衣缽,洗足已,敷座而坐。 
[奘譯] 時,薄伽梵於其城中行乞食已,出還本處。飯食訖,收衣缽,洗足已,於食後時,敷如常座,結跏趺坐,端身正願,住對面念。 
[凈譯] 次第乞已,還至本處。飯食訖,收衣缽,洗足已,於先設座加趺端坐,正念而住。 
[梵本] अथ खलु संबहुला भिक्षवो येन भगवांस्तेनोपसंक्रामन्। उपसंक्रम्य भगवतः पादौ शिरोभिरभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य एकान्ते न्यषीदन्॥१॥ 
[轉寫] atha khalu sabahulā bhikavo yena bhagavās-tenopasakrāman| upasakramya bhagavata pādau śirobhirabhivandya bhagavanta tripradakiīktya ekānte nyaīdan||1|| 
[什譯] (缺譯) 
[奘譯] 時,諸苾芻來詣佛所。到已,頂禮世尊雙足,右遶三匝,退坐一面。 
[凈譯] 時,諸苾芻來詣佛所,頂禮雙足,右繞三匝,退坐一面。 

免费下载 Word文档免费下载: 金刚经梵汉对照

  • 29.8

    ¥45 每天只需1.0元
    1个月 推荐
  • 9.9

    ¥15
    1天
  • 59.8

    ¥90
    3个月

选择支付方式

  • 微信付款
郑重提醒:支付后,系统自动为您完成注册

请使用微信扫码支付(元)

订单号:
支付后,系统自动为您完成注册
遇到问题请联系 在线客服

常用手机号:
用于找回密码
图片验证码:
看不清?点击更换
短信验证码:
新密码:
 
绑定后可用手机号登录
请不要关闭本页面,支付完成后请点击【支付完成】按钮
遇到问题请联系 在线客服